Original

ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः ।यैरन्तरिक्षं भूमिश्च सर्वतः समवस्तृतम् ॥ ५३ ॥

Segmented

ततो भीष्म-रथात् तूर्णम् उत्पतन्ति पतत्रिणः यैः अन्तरिक्षम् भूमिः च सर्वतः समवस्तृतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्म भीष्म pos=n,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
उत्पतन्ति उत्पत् pos=v,p=3,n=p,l=lat
पतत्रिणः पतत्रिन् pos=n,g=m,c=1,n=p
यैः यद् pos=n,g=m,c=3,n=p
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
सर्वतः सर्वतस् pos=i
समवस्तृतम् समवस्तृ pos=va,g=n,c=1,n=s,f=part