Original

स हताश्वाद्रथात्तूर्णं खड्गमादाय विद्रुतः ।बीभत्सोः स्यन्दनं प्राप्य ततः शान्तिमविन्दत ॥ ५२ ॥

Segmented

स हत-अश्वात् रथात् तूर्णम् खड्गम् आदाय विद्रुतः बीभत्सोः स्यन्दनम् प्राप्य ततः शान्तिम् अविन्दत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
विद्रुतः विद्रु pos=va,g=m,c=1,n=s,f=part
बीभत्सोः बीभत्सु pos=n,g=m,c=6,n=s
स्यन्दनम् स्यन्दन pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
ततः ततस् pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
अविन्दत विद् pos=v,p=3,n=s,l=lan