Original

अथ शल्यो गदापाणिरवतीर्य महारथात् ।शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ॥ ५१ ॥

Segmented

अथ शल्यो गदा-पाणिः अवतीर्य महा-रथात् शङ्खस्य चतुरो वाहान् अहनद् भरत-ऋषभ

Analysis

Word Lemma Parse
अथ अथ pos=i
शल्यो शल्य pos=n,g=m,c=1,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अवतीर्य अवतृ pos=vi
महा महत् pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
शङ्खस्य शङ्ख pos=n,g=m,c=6,n=s
चतुरो चतुर् pos=n,g=m,c=2,n=p
वाहान् वाह pos=n,g=m,c=2,n=p
अहनद् हन् pos=v,p=3,n=s,l=lun
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s