Original

हाहाकारो महानासीद्योधानां युधि युध्यताम् ।तेजस्तेजसि संपृक्तमित्येवं विस्मयं ययुः ॥ ५० ॥

Segmented

हाहाकारो महान् आसीद् योधानाम् युधि युध्यताम् तेजः तेजसि संपृक्तम् इति एवम् विस्मयम् ययुः

Analysis

Word Lemma Parse
हाहाकारो हाहाकार pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीद् अस् pos=v,p=3,n=s,l=lan
योधानाम् योध pos=n,g=m,c=6,n=p
युधि युध् pos=n,g=f,c=7,n=s
युध्यताम् युध् pos=va,g=m,c=6,n=p,f=part
तेजः तेजस् pos=n,g=n,c=1,n=s
तेजसि तेजस् pos=n,g=n,c=7,n=s
संपृक्तम् सम्पृच् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एवम् एवम् pos=i
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit