Original

शिरांसि च तदा भीष्मो बाहूंश्चापि सहायुधान् ।निचकर्त महावेगैर्भल्लैः संनतपर्वभिः ॥ ५ ॥

Segmented

शिरांसि च तदा भीष्मो बाहून् च अपि सह आयुधान् निचकर्त महा-वेगैः भल्लैः संनत-पर्वभिः

Analysis

Word Lemma Parse
शिरांसि शिरस् pos=n,g=n,c=2,n=p
pos=i
तदा तदा pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
बाहून् बाहु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
सह सह pos=i
आयुधान् आयुध pos=n,g=m,c=2,n=p
निचकर्त निकृत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
भल्लैः भल्ल pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p