Original

तत्रार्जुनः संत्वरितः शङ्खस्यासीत्पुरःसरः ।भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ॥ ४९ ॥

Segmented

तत्र अर्जुनः संत्वरितः शङ्खस्य आसीत् पुरःसरः भीष्माद् रक्ष्यो ऽयम् अद्य इति ततो युद्धम् अवर्तत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
संत्वरितः संत्वर् pos=va,g=m,c=1,n=s,f=part
शङ्खस्य शङ्ख pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पुरःसरः पुरःसर pos=a,g=m,c=1,n=s
भीष्माद् भीष्म pos=n,g=m,c=5,n=s
रक्ष्यो रक्ष् pos=va,g=m,c=1,n=s,f=krtya
ऽयम् इदम् pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
इति इति pos=i
ततो ततस् pos=i
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan