Original

तमुद्यतमुदीक्ष्याथ महेष्वासं महाबलम् ।संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः ॥ ४८ ॥

Segmented

तम् उद्यतम् उदीक्ष्य अथ महा-इष्वासम् महा-बलम् संत्रस्ता पाण्डवी सेना वात-वेग-हता इव नौः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
उदीक्ष्य उदीक्ष् pos=vi
अथ अथ pos=i
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
संत्रस्ता संत्रस् pos=va,g=f,c=1,n=s,f=part
पाण्डवी पाण्डव pos=a,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
वात वात pos=n,comp=y
वेग वेग pos=n,comp=y
हता हन् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
नौः नौ pos=n,g=,c=1,n=s