Original

ततो भीष्मो महाबाहुर्विनद्य जलदो यथा ।तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ॥ ४७ ॥

Segmented

ततो भीष्मो महा-बाहुः विनद्य जलदो यथा ताल-मात्रम् धनुः गृह्य शङ्खम् अभ्यद्रवद् रणे

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विनद्य विनद् pos=vi
जलदो जलद pos=n,g=m,c=1,n=s
यथा यथा pos=i
ताल ताल pos=n,comp=y
मात्रम् मात्र pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
अभ्यद्रवद् अभिद्रु pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s