Original

तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ।तावकानां रथाः सप्त समन्तात्पर्यवारयन् ।मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥ ४६ ॥

Segmented

तम् आपतन्तम् सम्प्रेक्ष्य मत्त-वारण-विक्रमम् तावकानाम् रथाः सप्त समन्तात् पर्यवारयन् मद्र-राजम् परीप्सन्तो मृत्योः दंष्ट्र-अन्तरम् गतम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
मत्त मद् pos=va,comp=y,f=part
वारण वारण pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
रथाः रथ pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
परीप्सन्तो परीप्स् pos=va,g=m,c=1,n=p,f=part
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
दंष्ट्र दंष्ट्र pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
गतम् गम् pos=va,g=m,c=2,n=s,f=part