Original

महता रथवंशेन समन्तात्परिवारितः ।सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति ॥ ४५ ॥

Segmented

महता रथ-वंशेन समन्तात् परिवारितः सृजन् बाण-मयम् वर्षम् प्रायात् शल्य-रथम् प्रति

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
रथ रथ pos=n,comp=y
वंशेन वंश pos=n,g=m,c=3,n=s
समन्तात् समन्तात् pos=i
परिवारितः परिवारय् pos=va,g=m,c=1,n=s,f=part
सृजन् सृज् pos=va,g=m,c=1,n=s,f=part
बाण बाण pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
वर्षम् वर्ष pos=n,g=m,c=2,n=s
प्रायात् प्रया pos=v,p=3,n=s,l=lan
शल्य शल्य pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i