Original

एतदीदृशकं कृत्वा मद्रराजो महारथः ।आरुरोह रथं तूर्णं भास्वरं कृतवर्मणः ॥ ४२ ॥

Segmented

एतद् ईदृशकम् कृत्वा मद्र-राजः महा-रथः आरुरोह रथम् तूर्णम् भास्वरम् कृतवर्मणः

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
ईदृशकम् ईदृशक pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
मद्र मद्र pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
भास्वरम् भास्वर pos=a,g=m,c=2,n=s
कृतवर्मणः कृतवर्मन् pos=n,g=m,c=6,n=s