Original

भिन्नमर्मा शरव्रातैश्छिन्नहस्तः स वारणः ।भीममार्तस्वरं कृत्वा पपात च ममार च ॥ ४१ ॥

Segmented

भिन्न-मर्मा शर-व्रातैः छिन्न-हस्तः स वारणः भीमम् आर्त-स्वरम् कृत्वा पपात च ममार च

Analysis

Word Lemma Parse
भिन्न भिद् pos=va,comp=y,f=part
मर्मा मर्मन् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
व्रातैः व्रात pos=n,g=m,c=3,n=p
छिन्न छिद् pos=va,comp=y,f=part
हस्तः हस्त pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वारणः वारण pos=n,g=m,c=1,n=s
भीमम् भीम pos=a,g=m,c=2,n=s
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
पपात पत् pos=v,p=3,n=s,l=lit
pos=i
ममार मृ pos=v,p=3,n=s,l=lit
pos=i