Original

चेदिकाशिकरूषेषु पाञ्चालेषु च भारत ।भीष्मस्य बहुधा तालश्चरन्केतुरदृश्यत ॥ ४ ॥

Segmented

चेदि-काशि-करूषेषु पाञ्चालेषु च भारत भीष्मस्य बहुधा तालः चरन् केतुः अदृश्यत

Analysis

Word Lemma Parse
चेदि चेदि pos=n,comp=y
काशि काशि pos=n,comp=y
करूषेषु करूष pos=n,g=m,c=7,n=p
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
बहुधा बहुधा pos=i
तालः ताल pos=n,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
केतुः केतु pos=n,g=m,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan