Original

तस्य क्रुद्धः स नागेन्द्रो बृहतः साधुवाहिनः ।पदा युगमधिष्ठाय जघान चतुरो हयान् ॥ ३७ ॥

Segmented

तस्य क्रुद्धः स नाग-इन्द्रः बृहतः साधु-वाहिनः पदा युगम् अधिष्ठाय जघान चतुरो हयान्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
नाग नाग pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
बृहतः बृहत् pos=a,g=m,c=6,n=s
साधु साधु pos=a,comp=y
वाहिनः वाहिन् pos=a,g=m,c=6,n=s
पदा पद् pos=n,g=m,c=3,n=s
युगम् युग pos=n,g=n,c=2,n=s
अधिष्ठाय अधिष्ठा pos=vi
जघान हन् pos=v,p=3,n=s,l=lit
चतुरो चतुर् pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p