Original

तस्य वारणराजस्य जवेनापततो रथी ।शल्यो निवारयामास वेगमप्रतिमं रणे ॥ ३६ ॥

Segmented

तस्य वारण-राजस्य जवेन आपत् रथी शल्यो निवारयामास वेगम् अप्रतिमम् रणे

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
वारण वारण pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
जवेन जव pos=n,g=m,c=3,n=s
आपत् आपत् pos=va,g=m,c=6,n=s,f=part
रथी रथिन् pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
निवारयामास निवारय् pos=v,p=3,n=s,l=lit
वेगम् वेग pos=n,g=m,c=2,n=s
अप्रतिमम् अप्रतिम pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s