Original

प्रगृहीताग्रहस्तेन वैराटिरपि दन्तिना ।अभ्यद्रवत राजानं मद्राधिपतिमुत्तरः ॥ ३५ ॥

Segmented

प्रगृहीत-अग्र-हस्तेन वैराटिः अपि दन्तिना अभ्यद्रवत राजानम् मद्र-अधिपतिम् उत्तरः

Analysis

Word Lemma Parse
प्रगृहीत प्रग्रह् pos=va,comp=y,f=part
अग्र अग्र pos=n,comp=y
हस्तेन हस्त pos=n,g=m,c=3,n=s
वैराटिः वैराटि pos=n,g=m,c=1,n=s
अपि अपि pos=i
दन्तिना दन्तिन् pos=n,g=m,c=3,n=s
अभ्यद्रवत अभिद्रु pos=v,p=3,n=s,l=lan
राजानम् राजन् pos=n,g=m,c=2,n=s
मद्र मद्र pos=n,comp=y
अधिपतिम् अधिपति pos=n,g=m,c=2,n=s
उत्तरः उत्तर pos=n,g=m,c=1,n=s