Original

भीमसेनस्त्रिभिर्विद्ध्वा भीष्मं शांतनवं रणे ।कृपमेकेन विव्याध कृतवर्माणमष्टभिः ॥ ३४ ॥

Segmented

भीमसेनः त्रिभिः विद्ध्वा भीष्मम् शांतनवम् रणे कृपम् एकेन विव्याध कृतवर्माणम् अष्टभिः

Analysis

Word Lemma Parse
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
अष्टभिः अष्टन् pos=n,g=m,c=3,n=p