Original

जवेनापततां तेषां भीष्मः शांतनवो रणे ।पाञ्चाल्यं त्रिभिरानर्छत्सात्यकिं निशितैः शरैः ॥ ३१ ॥

Segmented

जवेन आपतताम् तेषाम् भीष्मः शांतनवो रणे पाञ्चाल्यम् त्रिभिः आनर्छत् सात्यकिम् निशितैः शरैः

Analysis

Word Lemma Parse
जवेन जव pos=n,g=m,c=3,n=s
आपतताम् आपत् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p