Original

विराटः सह पुत्रेण धृष्टद्युम्नश्च पार्षतः ।भीमश्च केकयाश्चैव सात्यकिश्च विशां पते ॥ ३० ॥

Segmented

विराटः सह पुत्रेण धृष्टद्युम्नः च पार्षतः भीमः च केकयाः च एव सात्यकिः च विशाम् पते

Analysis

Word Lemma Parse
विराटः विराट pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
pos=i
पार्षतः पार्षत pos=n,g=m,c=1,n=s
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s