Original

एतैरतिरथैर्गुप्तः पञ्चभिर्भरतर्षभ ।पाण्डवानामनीकानि विजगाहे महारथः ॥ ३ ॥

Segmented

एतैः अतिरथैः गुप्तः पञ्चभिः भरत-ऋषभ पाण्डवानाम् अनीकानि विजगाहे महा-रथः

Analysis

Word Lemma Parse
एतैः एतद् pos=n,g=m,c=3,n=p
अतिरथैः अतिरथ pos=n,g=m,c=3,n=p
गुप्तः गुप् pos=va,g=m,c=1,n=s,f=part
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकानि अनीक pos=n,g=n,c=2,n=p
विजगाहे विगाह् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s