Original

ततो दश महेष्वासाः पाण्डवानां महारथाः ।रक्षार्थमभ्यधावन्त सौभद्रं त्वरिता रथैः ॥ २९ ॥

Segmented

ततो दश महा-इष्वासाः पाण्डवानाम् महा-रथाः रक्षा-अर्थम् अभ्यधावन्त सौभद्रम् त्वरिता रथैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दश दशन् pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
रथैः रथ pos=n,g=m,c=3,n=p