Original

ततः शतसहस्रेण सौभद्रं प्रपितामहः ।अवाकिरदमेयात्मा शराणां नतपर्वणाम् ॥ २८ ॥

Segmented

ततः शत-सहस्रेण सौभद्रम् प्रपितामहः अवाकिरद् अमेय-आत्मा शराणाम् नत-पर्वन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शत शत pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
प्रपितामहः प्रपितामह pos=n,g=m,c=1,n=s
अवाकिरद् अवकृ pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शराणाम् शर pos=n,g=m,c=6,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p