Original

अथ भीष्मो महास्त्राणि दिव्यानि च बहूनि च ।प्रादुश्चक्रे महारौद्रः क्षणे तस्मिन्महाबलः ॥ २७ ॥

Segmented

अथ भीष्मो महा-अस्त्राणि दिव्यानि च बहूनि च प्रादुश्चक्रे महा-रौद्रः क्षणे तस्मिन् महा-बलः

Analysis

Word Lemma Parse
अथ अथ pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
pos=i
बहूनि बहु pos=a,g=n,c=2,n=p
pos=i
प्रादुश्चक्रे प्रादुष्कृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
रौद्रः रौद्र pos=a,g=m,c=1,n=s
क्षणे क्षण pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s