Original

ध्वजं सौभद्रविशिखैः पतितं भरतर्षभ ।दृष्ट्वा भीमोऽनदद्धृष्टः सौभद्रमभिहर्षयन् ॥ २६ ॥

Segmented

ध्वजम् सौभद्र-विशिखैः पतितम् भरत-ऋषभ दृष्ट्वा भीमो अनदत् हृष्टः सौभद्रम् अभिहर्षयन्

Analysis

Word Lemma Parse
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सौभद्र सौभद्र pos=n,comp=y
विशिखैः विशिख pos=n,g=m,c=3,n=p
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
दृष्ट्वा दृश् pos=vi
भीमो भीम pos=n,g=m,c=1,n=s
अनदत् नद् pos=v,p=3,n=s,l=lan
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अभिहर्षयन् अभिहर्षय् pos=va,g=m,c=1,n=s,f=part