Original

स राजतो महास्कन्धस्तालो हेमविभूषितः ।सौभद्रविशिखैश्छिन्नः पपात भुवि भारत ॥ २५ ॥

Segmented

स राजतो महा-स्कन्धः तालः हेम-विभूषितः सौभद्र-विशिखैः छिन्नः पपात भुवि भारत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राजतो राज् pos=va,g=m,c=6,n=s,f=part
महा महत् pos=a,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
तालः ताल pos=n,g=m,c=1,n=s
हेम हेमन् pos=n,comp=y
विभूषितः विभूषय् pos=va,g=m,c=1,n=s,f=part
सौभद्र सौभद्र pos=n,comp=y
विशिखैः विशिख pos=n,g=m,c=3,n=p
छिन्नः छिद् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
भुवि भू pos=n,g=f,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s