Original

ततो ध्वजममोघेषुर्भीष्मस्य नवभिः शरैः ।चिच्छेद समरे वीरस्तत उच्चुक्रुशुर्जनाः ॥ २४ ॥

Segmented

ततो ध्वजम् अमोघ-इषुः भीष्मस्य नवभिः शरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
अमोघ अमोघ pos=a,comp=y
इषुः इषु pos=n,g=m,c=1,n=s
भीष्मस्य भीष्म pos=n,g=m,c=6,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p