Original

पराक्रान्तस्य तस्यैव भीष्मोऽपि प्राहिणोच्छरान् ।स तांश्चिच्छेद समरे भीष्मचापच्युताञ्शरान् ॥ २३ ॥

Segmented

पराक्रान्तस्य तस्य एव भीष्मो ऽपि प्राहिणोत् शरान्

Analysis

Word Lemma Parse
पराक्रान्तस्य पराक्रम् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
प्राहिणोत् प्रहि pos=v,p=3,n=s,l=lan
शरान् शर pos=n,g=m,c=2,n=p