Original

तत्रास्य सुमहद्राजन्बाह्वोर्बलमदृश्यत ।यतमानस्य समरे भीष्ममर्दयतः शरैः ॥ २२ ॥

Segmented

तत्र अस्य सु महत् राजन् बाह्वोः बलम् अदृश्यत यतमानस्य समरे भीष्मम् अर्दयतः शरैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
बलम् बल pos=n,g=n,c=1,n=s
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
यतमानस्य यत् pos=va,g=m,c=6,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अर्दयतः अर्दय् pos=va,g=m,c=6,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p