Original

ततस्तेषां महास्त्राणि संवार्य शरवृष्टिभिः ।ननाद बलवान्कार्ष्णिर्भीष्माय विसृजञ्शरान् ॥ २१ ॥

Segmented

ततस् तेषाम् महा-अस्त्राणि संवार्य शर-वृष्टिभिः ननाद बलवान् कार्ष्णिः भीष्माय विसृजञ् शरान्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
संवार्य संवारय् pos=vi
शर शर pos=n,comp=y
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p
ननाद नद् pos=v,p=3,n=s,l=lit
बलवान् बलवत् pos=a,g=m,c=1,n=s
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
भीष्माय भीष्म pos=n,g=m,c=4,n=s
विसृजञ् विसृज् pos=va,g=m,c=1,n=s,f=part
शरान् शर pos=n,g=m,c=2,n=p