Original

स तैः परिवृतः शूरो धार्तराष्ट्रैर्महारथैः ।ववर्ष शरवर्षाणि कार्ष्णिः पञ्चरथान्प्रति ॥ २० ॥

Segmented

स तैः परिवृतः शूरो धार्तराष्ट्रैः महा-रथैः ववर्ष शर-वर्षाणि कार्ष्णिः पञ्च-रथान् प्रति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
शूरो शूर pos=n,g=m,c=1,n=s
धार्तराष्ट्रैः धार्तराष्ट्र pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
प्रति प्रति pos=i