Original

दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः ।भीष्मं जुगुपुरासाद्य तव पुत्रेण चोदिताः ॥ २ ॥

Segmented

दुर्मुखः कृतवर्मा च कृपः शल्यो विविंशतिः भीष्मम् जुगुपुः आसाद्य तव पुत्रेण चोदिताः

Analysis

Word Lemma Parse
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
कृपः कृप pos=n,g=m,c=1,n=s
शल्यो शल्य pos=n,g=m,c=1,n=s
विविंशतिः विविंशति pos=n,g=m,c=1,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
जुगुपुः गुप् pos=v,p=3,n=p,l=lit
आसाद्य आसादय् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
चोदिताः चोदय् pos=va,g=m,c=1,n=p,f=part