Original

तथैव कृतवर्मा च कृपः शल्यश्च मारिष ।विद्ध्वा नाकम्पयत्कार्ष्णिं मैनाकमिव पर्वतम् ॥ १९ ॥

Segmented

तथा एव कृतवर्मा च कृपः शल्यः च मारिष विद्ध्वा न अकम्पयत् कार्ष्णिम् मैनाकम् इव पर्वतम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
कृपः कृप pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
विद्ध्वा व्यध् pos=vi
pos=i
अकम्पयत् कम्पय् pos=v,p=3,n=s,l=lan
कार्ष्णिम् कार्ष्णि pos=n,g=m,c=2,n=s
मैनाकम् मैनाक pos=n,g=m,c=2,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s