Original

ध्वजं चास्य त्रिभिर्भल्लैश्चिच्छेद परमौजसः ।सारथिं च त्रिभिर्बाणैराजघान यतव्रतः ॥ १८ ॥

Segmented

सारथिम् च त्रिभिः बाणैः आजघान यत-व्रतः

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
आजघान आहन् pos=v,p=3,n=s,l=lit
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s