Original

तमासाद्य महावेगैर्भीष्मो नवभिराशुगैः ।विव्याध समरे तूर्णमार्जुनिं परवीरहा ॥ १७ ॥

Segmented

तम् आसाद्य महा-वेगैः भीष्मो नवभिः आशुगैः विव्याध समरे तूर्णम् आर्जुनिम् पर-वीर-हा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
भीष्मो भीष्म pos=n,g=m,c=1,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
तूर्णम् तूर्णम् pos=i
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s