Original

तस्य लाघवमार्गस्थमलातसदृशप्रभम् ।दिशः पर्यपतच्चापं गाण्डीवमिव घोषवत् ॥ १६ ॥

Segmented

तस्य लाघव-मार्ग-स्थम् अलात-सदृश-प्रभम् दिशः पर्यपतत् चापम् गाण्डीवम् इव घोषवत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
लाघव लाघव pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
अलात अलात pos=n,comp=y
सदृश सदृश pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
पर्यपतत् परिपत् pos=v,p=3,n=s,l=lan
चापम् चाप pos=n,g=n,c=1,n=s
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
इव इव pos=i
घोषवत् घोषवत् pos=a,g=n,c=1,n=s