Original

लब्धलक्ष्यतया कार्ष्णेः सर्वे भीष्ममुखा रथाः ।सत्त्ववन्तममन्यन्त साक्षादिव धनंजयम् ॥ १५ ॥

Segmented

लब्ध-लक्ष्य-तया कार्ष्णेः सर्वे भीष्म-मुखाः रथाः सत्त्ववन्तम् अमन्यन्त साक्षाद् इव धनंजयम्

Analysis

Word Lemma Parse
लब्ध लभ् pos=va,comp=y,f=part
लक्ष्य लक्ष्य pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
कार्ष्णेः कार्ष्णि pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
भीष्म भीष्म pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
सत्त्ववन्तम् सत्त्ववत् pos=a,g=m,c=2,n=s
अमन्यन्त मन् pos=v,p=3,n=p,l=lan
साक्षाद् साक्षात् pos=i
इव इव pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s