Original

जघान परमक्रुद्धो नृत्यन्निव महारथः ।तस्य लाघवमुद्वीक्ष्य तुतुषुर्देवता अपि ॥ १४ ॥

Segmented

जघान परम-क्रुद्धः नृत्यन्न् इव महा-रथः तस्य लाघवम् उद्वीक्ष्य तुतुषुः देवता अपि

Analysis

Word Lemma Parse
जघान हन् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
उद्वीक्ष्य उद्वीक्ष् pos=vi
तुतुषुः तुष् pos=v,p=3,n=p,l=lit
देवता देवता pos=n,g=f,c=1,n=p
अपि अपि pos=i