Original

धनुश्चिच्छेद भल्लेन कार्तस्वरविभूषितम् ।कृपस्य निशिताग्रेण तांश्च तीक्ष्णमुखैः शरैः ॥ १३ ॥

Segmented

कृपस्य निशित-अग्रेण तान् च तीक्ष्ण-मुखैः शरैः

Analysis

Word Lemma Parse
कृपस्य कृप pos=n,g=m,c=6,n=s
निशित निशा pos=va,comp=y,f=part
अग्रेण अग्र pos=n,g=m,c=3,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
तीक्ष्ण तीक्ष्ण pos=a,comp=y
मुखैः मुख pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p