Original

दुर्मुखस्य तु भल्लेन सर्वावरणभेदिना ।जहार सारथेः कायाच्छिरः संनतपर्वणा ॥ १२ ॥

Segmented

दुर्मुखस्य तु भल्लेन सर्व-आवरण-भेदिना जहार सारथेः कायतः शिरः संनत-पर्वणा

Analysis

Word Lemma Parse
दुर्मुखस्य दुर्मुख pos=n,g=m,c=6,n=s
तु तु pos=i
भल्लेन भल्ल pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
आवरण आवरण pos=n,comp=y
भेदिना भेदिन् pos=a,g=m,c=3,n=s
जहार हृ pos=v,p=3,n=s,l=lit
सारथेः सारथि pos=n,g=m,c=6,n=s
कायतः काय pos=n,g=m,c=5,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
संनत संनम् pos=va,comp=y,f=part
पर्वणा पर्वन् pos=n,g=m,c=3,n=s