Original

कृतवर्माणमेकेन शल्यं पञ्चभिरायसैः ।विद्ध्वा नवभिरानर्छच्छिताग्रैः प्रपितामहम् ॥ १० ॥

Segmented

कृतवर्माणम् एकेन शल्यम् पञ्चभिः आयसैः विद्ध्वा नवभिः आनर्छत् शित-अग्रैः प्रपितामहम्

Analysis

Word Lemma Parse
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
शल्यम् शल्य pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
नवभिः नवन् pos=n,g=m,c=3,n=p
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
शित शा pos=va,comp=y,f=part
अग्रैः अग्र pos=n,g=m,c=3,n=p
प्रपितामहम् प्रपितामह pos=n,g=m,c=2,n=s