Original

संजय उवाच ।गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे ।वर्तमाने महारौद्रे महावीरवरक्षये ॥ १ ॥

Segmented

संजय उवाच गत-पूर्वाह्ण-भूयिष्ठे तस्मिन्न् अहनि दारुणे वर्तमाने महा-रौद्रे महा-वीर-वर-क्षये

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गत गम् pos=va,comp=y,f=part
पूर्वाह्ण पूर्वाह्ण pos=n,comp=y
भूयिष्ठे भूयिष्ठ pos=a,g=n,c=7,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
अहनि अहर् pos=n,g=n,c=7,n=s
दारुणे दारुण pos=a,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
रौद्रे रौद्र pos=a,g=m,c=7,n=s
महा महत् pos=a,comp=y
वीर वीर pos=n,comp=y
वर वर pos=a,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s