Original

अभिनीताश्च शिक्षाभिस्तोत्त्राङ्कुशसमाहताः ।सुप्रभिन्नाः प्रभिन्नानां संमुखाभिमुखा ययुः ॥ ९ ॥

Segmented

अभिनीताः च शिक्षाभिः तोत्त्र-अङ्कुश-समाहताः सु प्रभिन्नाः प्रभिन्नानाम् संमुख-अभिमुखाः ययुः

Analysis

Word Lemma Parse
अभिनीताः अभिनी pos=va,g=m,c=1,n=p,f=part
pos=i
शिक्षाभिः शिक्षा pos=n,g=f,c=3,n=p
तोत्त्र तोत्त्र pos=n,comp=y
अङ्कुश अङ्कुश pos=n,comp=y
समाहताः समाहन् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
प्रभिन्नाः प्रभिद् pos=va,g=m,c=1,n=p,f=part
प्रभिन्नानाम् प्रभिद् pos=va,g=m,c=6,n=p,f=part
संमुख सम्मुख pos=a,comp=y
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit