Original

अभिसृत्य महाराज वेगवद्भिर्महागजैः ।दन्तैरभिहतास्तत्र चुक्रुशुः परमातुराः ॥ ८ ॥

Segmented

अभिसृत्य महा-राज वेगवद्भिः महा-गजैः दन्तैः अभिहताः तत्र चुक्रुशुः परम-आतुराः

Analysis

Word Lemma Parse
अभिसृत्य अभिसृ pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वेगवद्भिः वेगवत् pos=a,g=m,c=3,n=p
महा महत् pos=a,comp=y
गजैः गज pos=n,g=m,c=3,n=p
दन्तैः दन्त pos=n,g=m,c=3,n=p
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
चुक्रुशुः क्रुश् pos=v,p=3,n=p,l=lit
परम परम pos=a,comp=y
आतुराः आतुर pos=a,g=m,c=1,n=p