Original

बहुधादारयन्क्रुद्धा विषाणैरितरेतरम् ।सतोमरपताकैश्च वारणाः परवारणैः ॥ ७ ॥

Segmented

बहुधा अदारयन् क्रुद्धा विषाणैः इतरेतरम् स तोमर-पताका च वारणाः पर-वारणैः

Analysis

Word Lemma Parse
बहुधा बहुधा pos=i
अदारयन् दारय् pos=v,p=3,n=p,l=lan
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
विषाणैः विषाण pos=n,g=n,c=3,n=p
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
pos=i
तोमर तोमर pos=n,comp=y
पताका पताका pos=n,g=m,c=3,n=p
pos=i
वारणाः वारण pos=n,g=m,c=1,n=p
पर पर pos=n,comp=y
वारणैः वारण pos=n,g=m,c=3,n=p