Original

न शेकुश्चलितुं केचित्संनिपत्य रथा रथैः ।प्रभिन्नास्तु महाकायाः संनिपत्य गजा गजैः ॥ ६ ॥

Segmented

न शेकुः चल् केचित् संनिपत्य रथा रथैः प्रभिन्नाः तु महा-कायाः संनिपत्य गजा गजैः

Analysis

Word Lemma Parse
pos=i
शेकुः शक् pos=v,p=3,n=p,l=lit
चल् चल् pos=vi
केचित् कश्चित् pos=n,g=m,c=1,n=p
संनिपत्य संनिपत् pos=vi
रथा रथ pos=n,g=m,c=1,n=p
रथैः रथ pos=n,g=m,c=3,n=p
प्रभिन्नाः प्रभिद् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
महा महत् pos=a,comp=y
कायाः काय pos=n,g=m,c=1,n=p
संनिपत्य संनिपत् pos=vi
गजा गज pos=n,g=m,c=1,n=p
गजैः गज pos=n,g=m,c=3,n=p