Original

रथेषाश्च रथेषाभिः कूबरा रथकूबरैः ।संहताः संहतैः केचित्परस्परजिघांसवः ॥ ५ ॥

Segmented

रथ-ईषाः च रथ-ईषाभिः कूबरा रथ-कूबरैः संहताः संहतैः केचित् परस्पर-जिघांसवः

Analysis

Word Lemma Parse
रथ रथ pos=n,comp=y
ईषाः ईषा pos=n,g=f,c=1,n=p
pos=i
रथ रथ pos=n,comp=y
ईषाभिः ईषा pos=n,g=f,c=3,n=p
कूबरा कूबर pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
कूबरैः कूबर pos=n,g=m,c=3,n=p
संहताः संहन् pos=va,g=m,c=1,n=p,f=part
संहतैः संहन् pos=va,g=m,c=3,n=p,f=part
केचित् कश्चित् pos=n,g=m,c=1,n=p
परस्पर परस्पर pos=n,comp=y
जिघांसवः जिघांसु pos=a,g=m,c=1,n=p