Original

केतुना पञ्चतारेण तालेन भरतर्षभ ।राजतेन महाबाहुरुच्छ्रितेन महारथे ।बभौ भीष्मस्तदा राजंश्चन्द्रमा इव मेरुणा ॥ ४८ ॥

Segmented

केतुना पञ्च-तारेन तालेन भरत-ऋषभ राजतेन महा-बाहुः उच्छ्रितेन महा-रथे बभौ भीष्मः तदा राजन् चन्द्रमाः इव मेरुणा

Analysis

Word Lemma Parse
केतुना केतु pos=n,g=m,c=3,n=s
पञ्च पञ्चन् pos=n,comp=y
तारेन तारा pos=n,g=m,c=3,n=s
तालेन ताल pos=n,g=m,c=3,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
राजतेन राजत pos=a,g=m,c=3,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
उच्छ्रितेन उच्छ्रि pos=va,g=m,c=3,n=s,f=part
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s
बभौ भा pos=v,p=3,n=s,l=lit
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तदा तदा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
इव इव pos=i
मेरुणा मेरु pos=n,g=m,c=3,n=s