Original

वर्तमाने भये तस्मिन्निर्मर्यादे महाहवे ।भीष्ममासाद्य पार्थानां वाहिनी समकम्पत ॥ ४७ ॥

Segmented

वर्तमाने भये तस्मिन् निर्मर्यादे महा-आहवे भीष्मम् आसाद्य पार्थानाम् वाहिनी समकम्पत

Analysis

Word Lemma Parse
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
भये भय pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
निर्मर्यादे निर्मर्याद pos=a,g=m,c=7,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
पार्थानाम् पार्थ pos=n,g=m,c=6,n=p
वाहिनी वाहिनी pos=n,g=f,c=1,n=s
समकम्पत संकम्प् pos=v,p=3,n=s,l=lan