Original

सखायं च सखा राजन्संबन्धी बान्धवं तथा ।एवं युयुधिरे तत्र कुरवः पाण्डवैः सह ॥ ४६ ॥

Segmented

सखायम् च सखा राजन् संबन्धी बान्धवम् तथा एवम् युयुधिरे तत्र कुरवः पाण्डवैः सह

Analysis

Word Lemma Parse
सखायम् सखि pos=n,g=,c=2,n=s
pos=i
सखा सखि pos=n,g=,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
संबन्धी सम्बन्धिन् pos=a,g=m,c=1,n=s
बान्धवम् बान्धव pos=n,g=m,c=2,n=s
तथा तथा pos=i
एवम् एवम् pos=i
युयुधिरे युध् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
कुरवः कुरु pos=n,g=m,c=1,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
सह सह pos=i