Original

अहनत्तु पिता पुत्रं पुत्रश्च पितरं रणे ।स्वस्रीयो मातुलं चापि स्वस्रीयं चापि मातुलः ॥ ४५ ॥

Segmented

अहनत् तु पिता पुत्रम् पुत्रः च पितरम् रणे स्वस्रीयो मातुलम् च अपि स्वस्रीयम् च अपि मातुलः

Analysis

Word Lemma Parse
अहनत् हन् pos=v,p=3,n=s,l=lun
तु तु pos=i
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
स्वस्रीयो स्वस्रीय pos=n,g=m,c=1,n=s
मातुलम् मातुल pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
स्वस्रीयम् स्वस्रीय pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
मातुलः मातुल pos=n,g=m,c=1,n=s